Sunday, 7 April 2013

Lesson - सप्तमीविभक्तेः अभ्यासः

कंसे लिखितस्य शब्दस्य सप्तम्यन्तम् रूपम् वक्तव्यमिति अभ्यासः कर्तव्यः।
यथा - (वृक्षः) विहगः अस्ति।
उत्तरम् - वृक्षे विहगः अस्ति।
एवम् सर्वत्र करणीयम्।


1 सप्तमी प्रथमा क्रियापदम्
2 (वृक्षः) विहगः अस्ति
3 tree bird
4 (गृहम्) जनाः सन्ति
5 house person
6 (पुस्तकम्) पाठाः सन्ति
7 book lesson
8 (हस्तः) कलमाः सन्ति
9 hand pen
10 (करः) कलमाः सन्ति
11 hand pen
12 (ललाटः) तिलकः अस्ति
13 forehead vermilion
14 (गलः) हारः अस्ति
15 neck necklace
16 (मस्तकम्) केशाः सन्ति
17 Head hair
18 (मुखम्) व्रणः अस्ति
19 face scar
20 (भवनम्) प्रकोष्ठाः सन्ति
21 building room
22 (वृक्षः) फलानि सन्ति
23 tree fruit
24 (वनम्) वृक्षाः सन्ति
25 forest tree
26 (मार्गः) यानानि सन्ति
27 road vehicle
28 (विद्यापीठम्) छात्राः सन्ति
29 edu insti students
30 (नदः) जलम् अस्ति
31 river water
32 (फलम्) रसः अस्ति
33 fruit juice
34 (पात्रम्) ओदनः अस्ति
35 pot rice
36 (मुखम्) रामनाम अस्ति
37 mouth name of Rama
38 (कृष्णः) भक्तिः अस्ति
39 Lord Krishna devotion
40 (धर्मः) श्रद्धा अस्ति
41 religion faith
42 (वृक्षाः) विहगाः सन्ति
43 tree bird
44 (फलानि) रसः अस्ति
45 fruit juice
46 (प्रकोष्ठाः) शिष्याः सन्ति
47 room disciple
48 (नदाः) जलम् अस्ति
49 river water
50 (शरीरम्) वस्त्राणि सन्ति
51 body clothe
52 (वस्त्राणि) वर्णः अस्ति
53 clothe color
54 (तडागाः) मत्साः सन्ति
55 lake fish
56 (पर्वताः) खगाः सन्ति
57 mountain bird
58 (ग्रन्थाः) काव्यानि सन्ति
59 book poem
60 (महाविद्यालयाः) ग्रन्थालयाः सन्ति
61 college Library
62 (ग्रन्थालयाः) ग्रन्थाः सन्ति
63 library book
64 (ग्रन्थाः) पाठाः सन्ति
65 book lesson
66 (पाठाः) परिच्छेदाः सन्ति
67 lesson paragraph
68 (परिच्छेदाः) वाक्यानि सन्ति
69 paragraph sentence
70 (वाक्यानि) पदानि सन्ति
71 sentence term/word
72 (पदानि) वर्णाः सन्ति
73 term/word letter
74 (नगराणि) गृहाणि सन्ति
75 city home
76 (गृहाणि) भोजनगृहाणि सन्ति
77 home dining room
78 (भोजनगृहाणि) आसनानि सन्ति
79 dining room seat
80 (भोजनगृहाणि) भोजपीठानि सन्ति
81 dining room dining table
82 (भोजपीठानि) पात्राणि सन्ति
83 dining table plate
84 (पात्राणि) फलानि सन्ति
85 plate fruit
86 (फलानि) रसः अस्ति
87 fruit juice
88 (भोजपीठानि) चषकाः सन्ति
89 dining table glass
90 (चषकाः) उदकम् अस्ति
91 glass water
92 (पात्राणि) चमसाः सन्ति
93 plate spoon
94 (अरिः) क्रोधः अस्ति
95 enemy anger/wrath
96 (ऋषिः) भक्तिः अस्ति
97 seer/sage devotion/partition
98 (कविः) स्नेहः अस्ति
99 poet love/affection/oil
100 (निधिः) आसक्तिः अस्ति
101 reservoir/treasure/store attachment/addiction
102 (मणिः) कान्तिः अस्ति
103 gem/bead/jewel charm/desire
104 (रविः) उष्णता अस्ति
105 sun heat
106 (वह्निः) ज्वाला अस्ति
107 fire flame/light
108 (हरिः) प्रीतिः अस्ति
109
amity/love/favour
110 (इन्दुः) गर्तः अस्ति
111 moon pit/hole
112 (केतुः) मारुतिः अस्ति
113 flag/mark

114 (गुरुः) श्रद्धा अस्ति
115 teacher trust/belief
116 (तरुः) खगाः सन्ति
117 tree bird
118 (दस्युः) आरोपः अस्ति
119 thief superimposition
120 (बन्धुः) प्रेम अस्ति
121 friend love/affection
122 (बाहुः) शक्तिः अस्ति
123 arm power/energy
124 (भानुः) प्रखरता अस्ति
125 sun scorching
126 (वायुः) गतिः अस्ति
127 air movement/refuge
128 (विष्णुः) श्रद्धा अस्ति
129
trust/belief
130 (उमा) अलङ्काराः सन्ति
131
ornament
132 (कथा) रसः अस्ति
133 story juice/soup/taste
134 (कन्या) भूषणानि अस्ति
135 daughter ornament/embellishment
136 (कला) रुचिः अस्ति
137 art/part interest/taste/wish
138 (जिह्वा) माधुर्यम् अस्ति
139 tongue sweetness
140 (निद्रा) सुखम् अस्ति
141 sleep joy/delight
142 (पूजा) पुष्पाणि अस्ति
143 worship flower
144 (माला) कुसुमानि अस्ति
145 garland/necklace flower
146 (मेला) जनाः सन्ति
147 gathering person
148 (विद्या) प्रीतिः अस्ति
149 knowledge amity/love/favour
150 (वीणा) तन्तुः अस्ति
151 lute thread/cord/string
152 (सेना) सैनिकाः सन्ति
153 army soldier
154 (सेवा) अधिकारः अस्ति
155 service authority/ability
156 (कर्मन्) अधिकारः अस्ति
157 work authority/ability
158 (चर्मन्) वर्णः अस्ति
159 skin color/letter
160 (धामन्) जनाः सन्ति
161 abode/house person
162 (नामन्) प्रीतिः अस्ति
163 name amity/love/favour
164 (वेश्मन्) मनुष्याः सन्ति
165 abode/house man
166 (हेमन्) प्रभा अस्ति
167 gold illumination/lustre
168 (भगवत्) भक्तिः अस्ति
169 Lord devotion
170 (गुणवत्) गुणाः सन्ति
171 excellent/qualified quality/talent/strand/lace
172 (ज्ञानवत्) ज्ञानम् अस्ति
173 wise/learned knowledge
174 (अम्भस्) स्वादः अस्ति
175 water taste
176 (चक्षुस्) तेजः (तेजस्) अस्ति
177 eye aura/fire/lustre
178 (चेतस्) शान्तिः अस्ति
179 mind peace
180 (छन्दस्) मन्त्राः सन्ति
181 meter/Veda

182 (तपस्) क्लेशः अस्ति
183 austerity/penance grief/anguish/trouble
184 (नभस्) वारि अस्ति
185 cloud/sky water
186 (पयस्) जलम् अस्ति
187 water/milk water
188 (मनस्) सुखम् अस्ति
189 mind joy/delight
190 (वक्षस्) साहसम् अस्ति
191 chest/breast/bosom adventure/rash/adultery
192 (वचस्) पटुता अस्ति
193 speech/sentence skill
194 (वासस्) जीर्णता अस्ति
195 clothes/garment oldness/ruin
196 (शिरस्) केशाः सन्ति
197 Head hair
198 (श्रेयस्) मोक्षः अस्ति
199 auspicious/better/ liberation/emancipation/salvation/redemption
200 (सम्पद्) सुखम् अस्ति
201 wealth joy/delight
202 (विपद्) दुःखम् अस्ति
203 adversity/ruin sorrow/grief/misery
204 (आपद्) निराशा अस्ति
205 danger/calamity despair/hopelessness
206 (परिषद्) सदस्याः सन्ति
207 assembly/council member
208 (संसद्) सभ्याः सन्ति
209 congress/parliament/session civilized/polite
210 (तडित्) तीव्रता अस्ति
211 lightening poignancy/heat
212 (सरित्) जलम् अस्ति
213 river/creek water

1 comment:

  1. Thanks for doing such a great work to spread Sanskrit language.

    ReplyDelete