Monday, 14 January 2013


Welcome to the world of Sanskrit

Assuming that the readers know the Devanagari alphabet well the lessons below are prepared.

The word राम comprises of the letters र्+आ+म्+अ. These are the four constituents of the word राम.

The last letter in it is अ. Hence, the word राम ends in अ. Therefore, the word राम is classified as अ-कारान्तः (literally - word ending in अ). Naturally, as many letters so many endings may be assumed. Hence, the word, for the sake of forming paradigms, are classified as - ending in अ, आ, इ, ई etc
Lesson for 7th Case-ending
The lesson is given below in the tabular format. The column1 contains the words in brackets. Change the case-ending of those words to the 7th case-ending. While changing, number of the word must be retained. i.e. a singular must be taken to the 7th case-ending sigular and a plural one to the plural paradigm.

Column3 is meant to place right verbal form of the verb 'अस्', 'भू', 'वृत्' or 'विद्'. (अस्ति, भवति, वर्तते, विद्यते). While writing the verbal form, the number of the words in Column2 must match with the verbal form in the Column3
Eg.
1) वृक्षे विहगः अस्ति। (meaning - There is a bird on a tree. Or A bird is on a tree)
2) गृहे जनाः सन्ति।

The meanings of the words are mentioned below the word. Try to remember the words and their meanings.

Please note: 
The forms like वृक्षः or वृक्षाः indicates the word ending in अ and is in masculine gender. The first one is the singular and the second is the plural.

Similarly, the forms like गृहम् or गृहाणि indicates the word ending in अ and is in neuter gender. The first one is the singular and the second is the plural.



Colum1 Column2 Column3
1 (वृक्षः) विहगः

tree bird
2 (गृहम्) जनाः

house person
3 (पुस्तकम्) पाठाः

book lesson
4 (हस्तः) कलमः

hand pen
5 (करः) कलमाः

hand pen
6 (ललाटः) तिलकः

forehead vermilion
7 (गलः) हारः

neck necklace
8 (मस्तकम्) केशाः

Head hair
9 (मुखम्) व्रणः

face scar
10 (भवनम्) प्रकोष्ठाः

building room
11 (वृक्षः) फलानि

tree fruit
12 (वनम्) वृक्षाः

forest tree
13 (मार्गः) यानानि

road vehicle
14 (विद्यापीठम्) छात्राः

edu insti students
15 (नदः) जलम्

river water
16 (फलम्) रसः

fruit juice
17 (पात्रम्) ओदनः

pot rice
18 (मुखम्) रामनाम

mouth name of Rama
19 (कृष्णः) भक्तिः

Lord Krishna devotion
20 (धर्मः) श्रद्धा

religion faith
21 (वृक्षाः) विहगाः

tree bird
22 (फलानि) रसः

fruit juice
23 (प्रकोष्ठाः) शिष्याः

room disciple
24 (नदाः) जलम्

river water
25 (शरीरम्) वस्त्राणि

body clothe
26 (वस्त्राणि) वर्णः

clothe color
27 (तडागाः) मत्साः

lake fish
28 (पर्वताः) खगाः

mountain bird
29 (ग्रन्थाः) काव्यानि

book poem
30 (महाविद्यालयाः) ग्रन्थालयाः

college Library
31 (ग्रन्थालयाः) ग्रन्थाः

library book
32 (ग्रन्थाः) पाठाः

book lesson
33 (पाठाः) परिच्छेदाः

lesson paragraph
34 (परिच्छेदाः) वाक्यानि

paragraph sentence
35 (वाक्यानि) पदानि

sentence term/word
36 (पदानि) वर्णाः

term/word letter
37 (नगराणि) गृहाणि

city home
38 (गृहाणि) भोजनगृहाणि

home dining room
39 (भोजनगृहाणि) आसनानि

dining room seat
40 (भोजनगृहाणि) भोजपीठानि

dining room dining table
41 (भोजपीठानि) पात्राणि

dining table plate
42 (पात्राणि) फलानि

plate fruit
43 (फलानि) रसः

fruit juice
44 (भोजपीठानि) चषकाः

dining table glass
45 (चषकाः) उदकम्

glass water
46 (पात्राणि) चमसाः

plate spoon

Thursday, 10 January 2013


कर्तरि - रामः वेदम् पठति पठ्+य+ते - पठ्यते
कर्मणि - रामेण वेदः पठ्यते





कर्तरि - रामः ग्रन्थम् पठति ग्रन्थः
कर्मणि -








कर्तरि - सः रामम् नमति
कर्मणि -








कर्तरि - एषः रामम् नमति एतेन
कर्मणि -








कर्तरि - भवान् सीताम् नमति भवत् - भवता
कर्मणि -








कर्तरि - अहम् रामम् नमामि अस्मद् - मया
कर्मणि -








कर्तरि - अहम् वेदान् pl पठामि
कर्मणि -








कर्तरि - सः ईश्वरम् m स्मरति स्मृ - स्मर्यते
कर्मणि -








कर्तरि - सः जलम् n पिबति पा - पीयते
कर्मणि -








कर्तरि - अहम् पूजाम् करोमि कृ - क्रियते
कर्मणि -








कर्तरि - सीता रामम् अर्चति अर्च्-worship
कर्मणि -








कर्तरि - लक्ष्मणः रामम् सेवते
कर्मणि -

serve





कर्तरि - सः कविताम् लिखति
कर्मणि -
poem






कर्तरि - भवान् परीक्षाम् लिखति भवत् - भवता
कर्मणि -
Exam






कर्तरि - सा रसम् पिबति तया रसः पीयते
कर्मणि -
juice drink





कर्तरि - माला ग्रन्थान् पठति आ – अया
कर्मणि -


माल्+आ-मालया





कर्तरि - जया कविताम् स्मरति स्मृ-स्मर्यते
कर्मणि -








कर्तरि - देवाः वेदम् पठन्ति
कर्मणि -








कर्तरि - जनाः तीर्थम् गच्छन्ति गम्-गम्यते
कर्मणि -
तीर्थम् holy place






कर्तरि - नराः वानरम् m पश्यन्ति दृश्-दृश्यते
कर्मणि - man monkey






कर्तरि - नराः वानरान् m पश्यन्ति दृश्-दृश्यते
कर्मणि -








कर्तरि - नरौ वानरान् m पश्यतः
कर्मणि -








कर्तरि - छात्राः परीक्षाम् लिखन्ति
कर्मणि -
Exam






कर्तरि - शिष्याः उत्तराणि पृच्छन्ति पृच्छ्- पृच्छ्यते
कर्मणि -



½ उत्तरम् उत्तरे उत्तराणि
कर्तरि - आचार्याः उत्तराणि कथयन्ति कथ-कथ्यते