Thursday, 10 January 2013


कर्तरि - रामः वेदम् पठति पठ्+य+ते - पठ्यते
कर्मणि - रामेण वेदः पठ्यते





कर्तरि - रामः ग्रन्थम् पठति ग्रन्थः
कर्मणि -








कर्तरि - सः रामम् नमति
कर्मणि -








कर्तरि - एषः रामम् नमति एतेन
कर्मणि -








कर्तरि - भवान् सीताम् नमति भवत् - भवता
कर्मणि -








कर्तरि - अहम् रामम् नमामि अस्मद् - मया
कर्मणि -








कर्तरि - अहम् वेदान् pl पठामि
कर्मणि -








कर्तरि - सः ईश्वरम् m स्मरति स्मृ - स्मर्यते
कर्मणि -








कर्तरि - सः जलम् n पिबति पा - पीयते
कर्मणि -








कर्तरि - अहम् पूजाम् करोमि कृ - क्रियते
कर्मणि -








कर्तरि - सीता रामम् अर्चति अर्च्-worship
कर्मणि -








कर्तरि - लक्ष्मणः रामम् सेवते
कर्मणि -

serve





कर्तरि - सः कविताम् लिखति
कर्मणि -
poem






कर्तरि - भवान् परीक्षाम् लिखति भवत् - भवता
कर्मणि -
Exam






कर्तरि - सा रसम् पिबति तया रसः पीयते
कर्मणि -
juice drink





कर्तरि - माला ग्रन्थान् पठति आ – अया
कर्मणि -


माल्+आ-मालया





कर्तरि - जया कविताम् स्मरति स्मृ-स्मर्यते
कर्मणि -








कर्तरि - देवाः वेदम् पठन्ति
कर्मणि -








कर्तरि - जनाः तीर्थम् गच्छन्ति गम्-गम्यते
कर्मणि -
तीर्थम् holy place






कर्तरि - नराः वानरम् m पश्यन्ति दृश्-दृश्यते
कर्मणि - man monkey






कर्तरि - नराः वानरान् m पश्यन्ति दृश्-दृश्यते
कर्मणि -








कर्तरि - नरौ वानरान् m पश्यतः
कर्मणि -








कर्तरि - छात्राः परीक्षाम् लिखन्ति
कर्मणि -
Exam






कर्तरि - शिष्याः उत्तराणि पृच्छन्ति पृच्छ्- पृच्छ्यते
कर्मणि -



½ उत्तरम् उत्तरे उत्तराणि
कर्तरि - आचार्याः उत्तराणि कथयन्ति कथ-कथ्यते

No comments:

Post a Comment