Sunday, 3 March 2013

Lesson - सर्वविभक्तिपरिचयः

कर्ता अपादानम् कर्म सम्प्रदानम् सम्बन्धः करणम् अधिकरणम् क्रियापदम्
प्रथमा पञ्चमी द्वितीया चतुर्थी षष्ठी तृतीया सप्तमी
रामः गृहात् विद्यालयम् पठनाय शिक्षकस्य रथेन प्रभाते गच्छति

home school read teacher chariot morning go
भरतः विद्यालयात् क्रीडाङ्गणम् क्रीडनाय स्वस्य वाहनेन मध्याह्ने गच्छति

school playground play own vehicle noon go
शिवः क्रीडाङ्गणात् नदम् स्नानाय अपरस्य शकटेन अहर्मुखे (क्ली) गच्छति

playground river bath other cart morning go
देवः नदात् मन्दिरम् देवदर्शनाय भक्तस्य उडूपेन अहर्शेषे २ गच्छति
god river temple see god devotee boat evening go
नरः मन्दिरात् उद्यानम् विहाराय सर्वकारस्य विमानेन सूर्योस्ते गच्छति
man temple garden roam govt air plane evening go
शिष्यः उद्यानात् भोजनालयम् भोजनाय मित्रस्य यानेन सूर्योदये गच्छति
disciple garden eatery eat friend vehicle morning go
छात्रः भोजनालयात् चिकित्सालयम् रोगनिवारणाय वैद्यस्य द्विचक्रिकया काले गच्छति
student eatery dispensary cure doctor bicycle on time go
जनः चिकित्सालयात् आपणम्/हट्टम् क्रयणाय कृषकस्य रथेन समये गच्छति
person dispensary market purchase farmer chariot on time go
कविः आपणात्/हट्टात् मित्रगृहम् मित्रदर्शनाय मित्रस्य शकटेन वेलायाम् गच्छति

market friend's house see friend friend cart on time go
हरिः मित्रगृहात् स्वगृहम्
स्वस्य नौकया समये गच्छति

friend's house own house
own cart on time go
लता स्वगृहात् क्रीडाङ्गणम् क्रीडनाय स्वस्य वाहनेन काले गच्छति

own house playground play own vehicle on time go
माला भाण्डारात् धान्यम् भिक्षुकाय दानस्य पात्रेण भिक्षापात्रे ददाति

store grain begger giving pot begger's pot give
सीता राजकोषात् रत्नानि दरिद्राय स्वस्य हस्तेन काले ददाति

king's wealth jewel poor own hand on time give
शिष्यः आचार्यात् वेदम् पुण्यलाभाय

गुरुकुले पठति
disciple teacher Veda earn merit

school read
फलम् वृक्षात् --
झञ्झायाः वातेन भूतले पतति
fruit tree

storm wind land fall
वरुणः मेघात् जलम् लोकाय
दयया वर्षाकाले यच्छति
god of rain cloud water people


give
लेखकः -- लेखम् ख्यातिलाभाय मित्रस्य कलमेन वृत्तपत्रे लिखति
writer
article earn fame friend pen news paper write
कविः -- कविताम् कीर्तिलाभाय पुत्रस्य लेखन्या पुस्तके लिखति
poet
peom earn fame son pen book write
वानरः वृक्षात् वृक्षम् खाद्यलाभाय
लम्फनेन दिवसे याति
monkey tree tree get good
jump daytime go
भिक्षुकः नृपात् भिक्षाम् उदरपूरणाय स्वस्य
भिक्षापात्रे आददाति
begger king alm fill up stomach own
begger's pot accept
सेना गङ्गायाः यमुनाम् रक्षायै सेनायाः नौकया निशायाम् गच्छति
army Ganga Yamuna protect army boat night go

1 comment: