Saturday, 9 March 2013

Lesson -  क्त्वा


क्त्वा/ल्यप्
  • क्रियाद्वयम् आवश्यकम्
  • द्वयोः क्रिययोः कर्ता एकः एव आवश्यकः
  • या क्रिया समाप्ता भवति तत्र क्त्वाप्रत्ययः भवति।
  • रामः पठति। ततः परम् अन्नम् खादति।
  • पठनम् पूर्वम् सम्पन्नम्। ततः परम् अन्नभक्षणम्।
  • अत एव पठ्-धातोः परम् क्त्वाप्रत्ययः देयः।
   तदा वाक्यम् भवति -
   रामः पठित्वा अन्नम् खादति

क्त्वाप्रत्ययस्य त्वा इति भागः व्यवहारे बहुविधः अस्ति।
तथाहि - तकारस्य ध्, ट्, ढ् इति परिवर्तनम् अधः लिखितम् अस्ति।

पठित्वा इत्वा
कृत्वा त्वा
लब्ध्वा ध्वा
दृष्ट्वा ट्वा
सोढ्वा ढ्वा
अभ्यासः - अर्थबोधपूर्वकम् वाक्यानि बहुधा पठन्तु। यदा स्वयम् लीलया एवम् वाक्यम् रचयितुम् समर्थः भवेत् तदा एव पाठाध्ययनम् सफलम् बाद्धव्यम्। 


1 सीता मृगम् दृष्ट्वा रामम् m वदति
2
deer see
speak
3 श्रद्धालुः देवम् अर्चित्वा सुखम् n अनुभवति
4 devout god worship joy experience
5 कृपणः धनम् अर्जित्वा कोषम् 2 वर्धयति
6 miser wealth/money earn treasury/store increase
7 जनः विद्याम् अर्थित्वा ज्ञानी भवति
8 person knowledge want/desire wise become
9 भगवान् भक्तान् अवित्वा कृपाम् करोति
10 Lord devotee protect grace/favor do
11 तस्करः सन्न्यासी भूत्वा जनान् वञ्चयति
12 robber/thief monk happen people cheat/decieve
13 मुमुक्षुः ज्ञानम् आप्त्वा मुक्तः भवति
14 wishing liberation knowledge get liberated become
15 नृपः सिंहासनम् आसित्वा राज्यम् n चालयति
16 king throne sit kingdom run
17 शिष्यः ग्रन्थम् पठित्वा विद्याम् अर्जति
18 disciple scripture/book read/study knowledge earn
19 शाक्तः भक्तिम् इष्ट्वा दुर्गाम् पूजयति
20 devotee of Shakti devotion desire
worship
21 बुद्धिमान् स्थानम् ईक्षित्वा पादम् n स्थापयति
22 brilliant place see step/foot place
23 विदूषकः विनोदान् कथयित्वा जनान् रञ्जयति
24 joker joke speak/tell people gratify
25 वातेन वृक्षाः कम्पित्वा उन्मूलाः भवन्ति
26 wind tree shake uprooted become

No comments:

Post a Comment