Sunday, 3 March 2013

Lesson - सरलवाक्यानि


प्रथमा द्वितीया क्रियापदम्
कर्ता कर्म
देवः हरिम् स्मरति
god
remember
দেব হরিকে স্মরণ করছে
अमरः चक्रपाणिम् स्मरति
god Lord Vishnu remember
रामः शूलपाणिम् स्मरति

Lord Shiva remember
श्यामः यतिम् स्मरति

mendicant remember
कृष्णः पशुपतिम् स्मरति

Lord Shiva remember
दानवः रविम् विस्मरति
demigod sun forget
दैत्यः कविम् विस्मरति
demigod poet forget
दैत्यः गणपतिम् विस्मरति
demigod Lord Ganesh forget
दैत्यः मुनिम् विस्मरति
demigod sage forget
दैत्यः ऋषिम् विस्मरति
demigod seer forget
छात्रः रामम् नमति
student
salute/bow down
पुरुषः कृष्णम् नमति
person
salute/bow down
नरः शिवम् नमति
person
salute/bow down
मनुष्यः देवम् नमति
man
salute/bow down
मानुषः हरम् नमति
man
salute/bow down
लोकः गणेशम् प्रणमति
man
salute/bow down
सुतः शंकरम् प्रणमति
son
salute/bow down
नाथः वासुदेवम् प्रणमति
owner
salute/bow down
नृपः कार्तिकम् प्रणमति
king
salute/bow down
भिक्षुकः गोविन्दम् प्रणमति
begger
salute/bow down
कविः विष्णुम् पश्यति
poet
see
ऋषिः भानुम् पश्यति
seer sun see
बलिः विधुम् पश्यति

moon see
मुनिः इन्दुम् पश्यति
sage moon see
रविः सिन्धुम् पश्यति
sun sea see
विधिः दीनबन्धुम् पश्यति
Brahma generous see
हरिः विभुम् पश्यति

all pervading see
विधुः प्रभुम् पश्यति
moon lord see
कविः मनुम् पश्यति
poet sage Manu see
इन्दुः शम्भुम् पश्यति
moon
see
पाणिनिः सूत्रम् लिखति

formula write
कविः श्लोकम् लिखति
poet verse write
छात्रः स्तोत्रम् लिखति
student poem write
जनः सुभाषितम् लिखति
person good saying write
भिक्षुः काव्यम् लिखति
begger poem write
बन्धुः कविताम् लिखति
friend poem write
भानुः लेखम् लिखति
sun article write
शम्भुः ग्रन्थम् लिखति

scripture write
साधुः उत्तरम् लिखति
holy man answer write
जनः पत्रम् लिखति
person letter write
मुकुन्दः काशीम् गच्छति


go
अम्बा वाराणसीम् गच्छति
mother
go
उमा काञ्चीम् गच्छति


go
यशोदा द्वारकाम् गच्छति


go
चैतन्यः पुरीम् गच्छति


go
कालिदासः उज्जयिनीम् याति


go
रामः पञ्चवटीम् याति


go
गुरुः तिरुपतिम् याति
master
go
दस्युः प्रयागम् याति
thief
go
अर्जुनः प्रभासम् याति


go
भृगुः वेदम् पठति

the Veda read/study
वायुः सामवेदम् पठति
air
read/study
भानुः यजुर्वेदम् पठति
sun
read/study
याज्ञवल्क्यः ऋग्वेदम् पठति


read/study
शिष्यः अथर्ववेदम् पठति
disciple
read/study
शिष्यः वेदङ्गानि अध्येति
disciple limbs of Veda study
शिष्यः व्याकरणम् अध्येति
disciple Grammar read/study
शिष्यः कल्पम् अध्येति
disciple
read/study
शिष्यः निरुक्तम् अध्येति
disciple Vedic Lexicon read/study
शिष्यः छन्दः अध्येति
disciple Prosody read/study
देवः विद्याम् अर्चति
god knowledge worship
श्रद्धालुः शिवाम् अर्चति
believer
worship
अग्निः महामायाम् अर्चति
fire
worship
असुरः चामुण्डाम् अर्चति
demigod
worship
रामः दुर्गाम् अर्चति


worship
बलिः वामनम् पूजयति


worship
मुनिः अम्बाम् पूजयति
sage
worship
वारुणिः ताराम् पूजयति


worship
अगस्त्यः उमाम् पूजयति


worship
श्रद्धालुः देवताम् पूजयति
believer goddess worship
मानवः शान्तिम् अर्जति
man peace earn/gain
मानवः आरोग्यम् अर्जति
man health earn/gain
पुरुषः द्रव्यम् अर्जति
person wealth earn/gain
लुब्धः धनम् अर्जति
greedy wealth earn/gain
मानवः पदम् अर्जति
man position earn/gain
मुनिः पुण्यम् अर्जति
sage merit earn/gain
कुमारी विज्ञानम् अर्जति
girl science earn/gain
गायत्री सामर्थ्यम् अर्जति

capacity earn/gain
गौरी सुखम् अर्जति

happiness earn/gain
मानवः कीर्तिम् अर्जति
man fame earn/gain
पार्वती आशाम् बोधति

desire understand/know
देवी विद्याम् बोधति
goddess knowledge understand/know
पितामही पूजाम् बोधति
paternal grandmother worship understand/know
मातामही वन्दनाम् बोधति
maternal grandmother salutation understand/know
सैनिकः सेनाम् अवगच्छति
soldier army understand/know
शूद्रः सेवाम् अवगच्छति
servant service understand/know
भगिनी कथाम् अवगच्छति
sister stoy understand/know
भारती कलाम् अवगच्छति

art understand/know
ईश्वरः मायाम् अवगच्छति
lord
understand/know
सज्जनः रूढिम् अवगच्छति
good man tradition understand/know
बन्धुः बन्धुम् रक्षति
friend friend protect/save
सः मित्रम् रक्षति
He friend protect/save
बन्धुः माम् रक्षति
friend me protect/save
देवः भक्तम् रक्षति
god devotee protect/save
कृषकः क्षेत्रम् रक्षति
farmer farm protect/save
द्वारपालः गृहम् पाति
door keeper home protect/save
रक्षकः मण्डलम् पाति
sentry district/area protect/save
जनः राज्यम् पाति
person state protect/save
ईश्वरः विश्वम् पाति
lord world protect/save
सैनिकः देशम् पाति
soldier country protect/save
अमरः अमृतम् पिबति
god nectar drink
सुरः पीयूषम् पिबति
god nectar drink
देवः सोमरसम् पिबति
god soma juice drink
इन्द्रः जलम् वर्षति
king of gods water shower
रामः
वसति


dwell
लक्ष्मणः
उपविशति


sit
सीता
तिष्ठति


stop/stay
रमणी
व्रीड्यति
girl
shy
पावकः आहुतिम् नयति
fire offering carry
भृत्यः भारम् वहति
servant weight carry
पर्णम्
पतति
leaf
fall
रामः सीताम् वदति


speak
आनन्दः
भवति
joy
is/happen
अग्निः काष्ठम् दहति
fire wood burn
धेनुः
चरति
cow
walk
यानम्
चलति
vehicle
move/walk
माणवकः वाक्यम् भणति
chap/boy sentence talk/speak
चैत्रः विनोदम् गदति

joke talk/speak
ढक्का
नदति
drum
inarticulate sound
शिवः ढक्काम् नदति

drum play
भक्तः भक्तिम् इच्छति
devotee devotion wish/want
शिष्यः गुरुम् पृच्छति
disciple master ask
योगी देहम् मुञ्चति

body leave/release
तापसः तपोवनम् विशति
ascetic forest for austerities enter
भगवान् विश्वम् सृजति
lord world create/abandon
अर्चकः विग्रहम् स्पृशति
worshipper image touch
याज्ञिकः यागम् यजति
worshipper sacrifice worship
अश्वः
धावति
horse
run
रामः रावणम् जयति


conquer/win over
रावणः सीताम् हरति


take away
इन्द्रजित् शक्तिम् क्षिपति


throw
राक्षसः जनान् तुदति
demon people inflict pain
गुरुः शिष्यम् उपदिशति
master disciple advice
कृषीवलः वृक्षान् सिञ्चति
farmer trees sprinkle
बुद्धिः
क्षयति
brain/intellect
waste away/decrease/reduce
मतिः
क्षयति
brain/intellect
waste away/decrease/reduce
औषधम् ज्वरम् क्षयति
medicine fever waste away/decrease/reduce
जलम्
द्रवति
water
to wet
वृक्षः
रोहति
tree
grow/sprout
सीता रामम् आह्वयति


call
देवदत्तः वेदार्थम् अधिगच्छति

meaning of the Veda get
वत्सः धेनुम् अनुसरति
calf cow follow
बालकः जननीम् अनुगच्छति
kid mother follow
युवकः नदीम् तरति
youth river sail/cross over
इन्द्रः नाकात् अवतरति
king of gods heaven come down
प्रवशी यानम् आरोहति
traveller vehicle climb up/ascend
जनः यानात् अवरोहति
person vehicle climb down/descend
रविः आकाशे उद्गच्छति
sun sky rise
रागः
उपगच्छति
attachment
approach/go near
क्लान्तः पर्वते सीदति
emaciated/tired mountain sit/sink
श्रान्तः मार्गे निषीदति
emaciated/tired way/road sit down
शिशुः शिवम् ध्यायति
kid
meditate
कविः गीताम् गायति
poet
sing
जनः ईश्वरम् पूजयति
person Lord worship
नृपः शठान् दण्डयति
king rascal fine
रामः अश्वम् आरोहति

horse climb up/ascend
व्याघ्रः मासम् भक्षयति
tiger meat eat
हरिः हस्तौ क्षालयति

hands wash
योधः शरान् क्षिपति
worrier arrows throw
स्तेनः धान्यम् चोरयति
thief grain steal
बुधः मोक्षम् इच्छति
wise liberation wish/want
व्याधिः रुग्णम् पीडयति
disease patient cause pain/torment
कविः बुधम् शंसति
poet wise praise
रामः जनकम् सान्त्वयति


console
छात्रः पुस्तकम् मृग्यति
student book look for/search
स्वर्णकारः सुवर्णम् तोलयति
goldsmith gold weigh/measure
भिक्षुः ग्रामान् अटति
begger villages walk/wander
व्रती फलानि भक्षयति
resolved fruits eat
सुन्दरी कमलानि पश्यति
beautiful woman lotus see
किङ्करः भारम् वहति
servant weight carry
जनः प्रज्ञान् वर्णयति
person wise praise
अश्वः तृणानि भक्षयति
horse grass eat
यतिः देहम् मुञ्चति
mendicant body give up/ leave
देवः गृहम् प्रविशति
god home enter
पुरुषः बिडालम् ताडयति
person cat beat/spank
वायसः बलिम् भक्षयति
crow
eat
नृपतिः अरिम् जयति
king foe/enemy overcome/win over
मेघः जलम् सिञ्चति
cloud
sprinkle
कमलम् अलीन् प्रीणयति
lotus bee please/propitiate
रामः रविम् नमति

sun salute/bow down
नरः पाणिम् प्रक्षालयति
person hand wash/clean
नदी उदधिम् गच्छति
river sea go
अहम् ऋषिम् नमामि
I seer salute/bow down
भिक्षुकः व्रीहीन् उञ्छति
begger rice/grain collect from the useless farm
सूदः अन्नम् पचति
cook food cook
अनलः वनानि दहति
fire forest burn
नृपः नरान् रक्षति
king man protect/save
बालः पाठम् पठति
kid lesson read/study
बालाः
क्रीडन्ति
kid
play
अजः
चरति
goat
move/walk
रामः
जयति


conquer/win over
गोपः धेनुम् नयति
cowherd cow carry
चोरः धनम् हरति
thief money take away
रमणी पुष्पाणि पश्यति
woman flower see
शिवः विषम् पिबति

poison drink
आचार्यः पुस्तकम् यच्छति
teacher book give
पौराः कार्यालयम् गच्छन्ति
citizen office go
द्रोणपुत्रः ब्रह्मास्त्रम् क्षिपति


throw
हरिः पापम् हरति

sin take away
रामः राक्षसान् संहरति

demon kill
स्तेनः सम्पत्तिम् अपहरति
thief wealth take away
दुर्गा विपत्तिम् अपहरति

calamity take away
गणेशः समृद्धिम् ददाति

wealth give
नीचाः कलहम् इच्छन्ति
mean quarrel wish/want
गर्विताः वादम् इच्छन्ति
arrogant dispute wish/want
भृत्यः जलम् आहरति
servant water bring
आचार्यः ग्रामे निवसति
teacher village dwell
निषादः बाणम् मुञ्चति
hunter arrow release
वैद्यः रुग्णम् स्पृशति
doctor patient touch
मनुः धर्मम् उपदिशति

religion order/teach
भक्तः इष्टदेवम् भजति
devotee selected god worship
स्तेनः रत्नम् चोरयति
thief jewel steal
पण्डितः गुणान् वर्णयति
savant quality describe skilfully
पितामही कथाम् कथयति
grandmother stoy tell/narrate
मूर्खः नक्षत्राणि गणयति
fool star count/consider
वणिक् रुप्यकाणि गणयति
businessman money count/consider
रक्षकः दस्युम् ताडयति
police thief beat/spank
नर्तकः भूषणानि धरति
dancer article wear
दुर्जनः सज्जनम् पीडयति
bad person gentleman tease/torment
वीरः
तुष्यति
brave
become happy
फलम्
नश्यति
fruit
perish
नटराजः
नृत्यति


dance
धार्मिकः
जीवति
religious person
live

No comments:

Post a Comment