Sunday, 3 March 2013

Lesson - शब्दरूपाणि

एकवचने








शब्दरूपाणि शब्दः प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी सम्बोधनम्
अ-कारान्तः राम(पुं) रामः रामम् रामेण रामाय रामात् रामस्य रामे राम
आ-कारान्तः अम्बा(स्त्री) अम्बा अम्बाम् अम्बया अम्बायै अम्बायाः अम्बायाः अम्बायाम् अम्ब
इ-कारान्तः कवि(पुं) कविः कविम् कविना कवये कवेः कवेः कवौ कवे
इ-कारान्तः मति(स्त्री) मतिः मतिम् मत्या मतये मतेः/मत्याः मतेः/मत्याः मतौ/मत्याम् मते
ई-कारान्तः नदी(स्त्री) नदी नदीम् नद्या नद्यै नद्याः नद्याः नद्याम् नदि
उ-कारान्तः सूनु(पुं) सूनुः सूनुम् सूनुना सूनवे सूनोः सूनोः सूनौ सूनो
उ-कारान्तः धेनु(स्त्री) धेनुः धेनुम् धेन्वा धेनवे धेनोः/धेन्वाः धेनोः/धेन्वाः धेनौ/धेन्वाम् धेनो
ऋ-कारान्तः मातृ(स्त्री) माता मातरम् मात्रा मात्रे मातुः मातुः मातरि मातः
द-कारान्तः सुहृद्(पुं) सुहृद् सुहृदम् सुहृदा सुहृदे सुहृदः सुहृदः सुहृदि सुहृद्
इन्-अन्तः गुणिन्(पुं) गुणी गुणिनम् गुणिना गुणिने गुणिनः गुणिनः गुणिनि गुणिन्










बहुवचने








शब्दरूपाणि शब्दः प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी सम्बोधनम्
अ-कारान्तः राम(पुं) रामाः रामान् रामैः रामेभ्यः रामेभ्यः रामाणाम् रामेषु रामाः
आ-कारान्तः अम्बा(स्त्री) अम्बाः अम्बाः अम्बाभिः अम्बाभ्यः अम्बाभ्यः अम्बानाम् अम्बासु अम्बाः
इ-कारान्तः कवि(पुं) कवयः कवीन् कविभिः कविभ्यः कविभ्यः कवीनाम् कविषु कवयः
इ-कारान्तः मति(स्त्री) मतयः मतीः मतिभिः मतिभ्यः मतिभ्यः मतीनाम् मतिषु मतयः
ई-कारान्तः नदी(स्त्री) नद्यः नदीः नदीभिः नदीभ्यः नदीभ्यः नदीनाम् नदीषु नद्यः
उ-कारान्तः सूनु(पुं) सूनवः सुनून् सूनुभिः सूनुभ्यः सूनुभ्यः सूनूनाम् सूनुषु सूनवः
उ-कारान्तः धेनु(स्त्री) धेनवः धेनूः धेनुभिः धेनुभ्यः धेनुभ्यः धेनूनाम् धेनुषु धेनवः
ऋ-कारान्तः मातृ(स्त्री) मातरः मातॄः मातृभिः मातृभ्यः मातृभ्यः मातॄणाम् मातृषु मातरः
द-कारान्तः सुहृद्(पुं) सुहृदः सुहृदः सुहृद्भिः सुहृद्भ्यः सुहृद्भ्यः सुहृदाम् सुहृत्सु सुहृदः
इन्-अन्तः गुणिन्(पुं) गुणिनः गुणिनः गुणिभिः गुणिभ्यः गुणिभ्यः गुणिनाम् गुणिषु गुणिनः

No comments:

Post a Comment