Sunday, 3 March 2013

Lesson - कृद्योगलक्षणा षष्ठी
What is supposed to do?
We split स्मरति as स्मरणम् करोति. This should be done with all the verbs mentioned.
The object like हरिम् should be changed to 6th case-ending. Hence the final sentence expected is
देवः हरेः स्मरणम् करोति।
The forms like स्मरणम् and the verbal root i.e.धातु in mentioned at the end of the row.

प्रथमा द्वितीया क्रियापदम् ल्यट्.. धातुः
कर्ता कर्म


देवः हरिम् स्मरति स्मरणम्/स्मृतिः स्मृ
god
remember

দেব হরিকে স্মরণ করছে

अमरः चक्रपाणिम् स्मरति स्मरणम्/स्मृतिः स्मृ
god Lord Vishnu remember

रामः शूलपाणिम् स्मरति स्मरणम्/स्मृतिः स्मृ

Lord Shiva remember

श्यामः यतिम् स्मरति स्मरणम्/स्मृतिः स्मृ

mendicant remember

कृष्णः पशुपतिम् स्मरति स्मरणम्/स्मृतिः स्मृ

Lord Shiva remember

दानवः रविम् विस्मरति विस्मरणम्/विस्मृतिः वि+स्मृ
demigod sun forget

दैत्यः कविम् विस्मरति विस्मरणम्/विस्मृतिः वि+स्मृ
demigod poet forget

दैत्यः गणपतिम् विस्मरति विस्मरणम्/विस्मृतिः वि+स्मृ
demigod Lord Ganesh forget

दैत्यः मुनिम् विस्मरति विस्मरणम्/विस्मृतिः वि+स्मृ
demigod sage forget

दैत्यः ऋषिम् विस्मरति विस्मरणम्/विस्मृतिः वि+स्मृ
demigod seer forget

छात्रः रामम् नमति नमनम् नम्
student
salute/bow down

पुरुषः कृष्णम् नमति नमनम् नम्
person
salute/bow down

नरः शिवम् नमति नमनम् नम्
person
salute/bow down

मनुष्यः देवम् नमति नमनम् नम्
man
salute/bow down

मानुषः हरम् नमति नमनम् नम्
man
salute/bow down

लोकः गणेशम् प्रणमति प्रणमनम्/प्रणामः प्र+नम्
man
salute/bow down

सुतः शंकरम् प्रणमति प्रणमनम्/प्रणामः प्र+नम्
son
salute/bow down

नाथः वासुदेवम् प्रणमति प्रणमनम्/प्रणामः प्र+नम्
owner
salute/bow down

नृपः कार्तिकम् प्रणमति प्रणमनम्/प्रणामः प्र+नम्
king
salute/bow down

भिक्षुकः गोविन्दम् प्रणमति प्रणमनम्/प्रणामः प्र+नम्
begger
salute/bow down

कविः विष्णुम् पश्यति दर्शनम् दृश्
poet
see

ऋषिः भानुम् पश्यति दर्शनम् दृश्
seer sun see

बलिः विधुम् पश्यति दर्शनम् दृश्

moon see

मुनिः इन्दुम् पश्यति दर्शनम् दृश्
sage moon see

रविः सिन्धुम् पश्यति दर्शनम् दृश्
sun sea see

विधिः दीनबन्धुम् पश्यति दर्शनम् दृश्
Brahma generous see

हरिः विभुम् पश्यति दर्शनम् दृश्

all pervading see

विधुः प्रभुम् पश्यति दर्शनम् दृश्
moon lord see

कविः मनुम् पश्यति दर्शनम् दृश्
poet sage Manu see

इन्दुः शम्भुम् पश्यति दर्शनम् दृश्
moon
see

पाणिनिः सूत्रम् लिखति लेखनम् लिख्

formula write

कविः श्लोकम् लिखति लेखनम् लिख्
poet verse write

छात्रः स्तोत्रम् लिखति लेखनम् लिख्
student poem write

जनः सुभाषितम् लिखति लेखनम् लिख्
person good saying write

भिक्षुः काव्यम् लिखति लेखनम् लिख्
begger poem write

बन्धुः कविताम् लिखति लेखनम् लिख्
friend poem write

भानुः लेखम् लिखति लेखनम् लिख्
sun article write

शम्भुः ग्रन्थम् लिखति लेखनम् लिख्

scripture write

साधुः उत्तरम् लिखति लेखनम् लिख्
holy man answer write

जनः पत्रम् लिखति लेखनम् लिख्
person letter write

मुकुन्दः काशीम् गच्छति गमनम् गम्


go

अम्बा वाराणसीम् गच्छति गमनम् गम्
mother
go

उमा काञ्चीम् गच्छति गमनम् गम्


go

यशोदा द्वारकाम् गच्छति गमनम् गम्


go

चैतन्यः पुरीम् गच्छति गमनम् गम्


go

कालिदासः उज्जयिनीम् याति यानम् या


go

रामः पञ्चवटीम् याति यानम् या


go

गुरुः तिरुपतिम् याति यानम् या
master
go

दस्युः प्रयागम् याति यानम् या
thief
go

अर्जुनः प्रभासम् याति यानम् या


go

भृगुः वेदम् पठति पठनम्/पाठः पठ्

the Veda read/study

वायुः सामवेदम् पठति पठनम्/पाठः पठ्
air
read/study

भानुः यजुर्वेदम् पठति पठनम्/पाठः पठ्
sun
read/study

याज्ञवल्क्यः ऋग्वेदम् पठति पठनम्/पाठः पठ्


read/study

शिष्यः अथर्ववेदम् पठति पठनम्/पाठः पठ्
disciple
read/study

शिष्यः वेदङ्गानि अध्येति अध्ययनम् अधि+इङ्
disciple limbs of Veda study

शिष्यः व्याकरणम् अध्येति अध्ययनम् अधि+इङ्
disciple Grammar read/study

शिष्यः कल्पम् अध्येति अध्ययनम् अधि+इङ्
disciple
read/study

शिष्यः निरुक्तम् अध्येति अध्ययनम् अधि+इङ्
disciple Vedic Lexicon read/study

शिष्यः छन्दः अध्येति अध्ययनम् अधि+इङ्
disciple Prosody read/study

देवः विद्याम् अर्चति अर्चनम् अर्च्
god knowledge worship

श्रद्धालुः शिवाम् अर्चति अर्चनम् अर्च्
believer
worship

अग्निः महामायाम् अर्चति अर्चनम् अर्च्
fire
worship

असुरः चमुण्डाम् अर्चति अर्चनम् अर्च्
demigod
worship

रामः दुर्गाम् अर्चति अर्चनम् अर्च्


worship

बलिः वामनम् पूजयति पूजनम्/पूजा पूज्


worship

मुनिः अम्बाम् पूजयति पूजनम्/पूजा पूज्
sage
worship

वारुणिः ताराम् पूजयति पूजनम्/पूजा पूज्


worship

अगस्त्यः उमाम् पूजयति पूजनम्/पूजा पूज्


worship

श्रद्धालुः देवताम् पूजयति पूजनम्/पूजा पूज्
believer goddess worship

मानवः शान्तिम् अर्जति अर्जनम् अर्ज्
man peace earn/gain

मानवः आरोग्यम् अर्जति अर्जनम् अर्ज्
man health earn/gain

पुरुषः द्रव्यम् अर्जति अर्जनम् अर्ज्
person wealth earn/gain

लुब्धः धनम् अर्जति अर्जनम् अर्ज्
greedy wealth earn/gain

मानवः पदम् अर्जति अर्जनम् अर्ज्
man position earn/gain

मुनिः पुण्यम् अर्जति अर्जनम् अर्ज्
sage merit earn/gain

कुमारी विज्ञानम् अर्जति अर्जनम् अर्ज्
girl science earn/gain

गायत्री सामर्थ्यम् अर्जति अर्जनम् अर्ज्

capacity earn/gain

गौरी सुखम् अर्जति अर्जनम् अर्ज्

happiness earn/gain

मानवः कीर्तिम् अर्जति अर्जनम् अर्ज्
man fame earn/gain

पार्वती आशाम् बोधति बोधनम् बुध्

desire understand/know

देवी विद्याम् बोधति बोधनम् बुध्
goddess knowledge understand/know

पितामही पूजाम् बोधति बोधनम् बुध्
paternal grandmother worship understand/know

मातामही वन्दनाम् बोधति बोधनम् बुध्
maternal grandmother salutation understand/know

सैनिकः सेनाम् अवगच्छति अवगमनम् अव+गम्
soldier army understand/know

शूद्रः सेवाम् अवगच्छति अवगमनम् अव+गम्
servant service understand/know

भगिनी कथाम् अवगच्छति अवगमनम् अव+गम्
sister stoy understand/know

भारती कलाम् अवगच्छति अवगमनम् अव+गम्

art understand/know

ईश्वरः मायाम् अवगच्छति अवगमनम् अव+गम्
lord
understand/know

सज्जनः रूढिम् अवगच्छति अवगमनम् अव+गम्
good man tradition understand/know

बन्धुः बन्धुम् रक्षति रक्षणम्/रक्षा रक्ष्
friend friend protect/save

सः मित्रम् रक्षति रक्षणम्/रक्षा रक्ष्
He friend protect/save

बन्धुः माम् रक्षति रक्षणम्/रक्षा रक्ष्
friend me protect/save

देवः भक्तम् रक्षति रक्षणम्/रक्षा रक्ष्
god devotee protect/save

कृषकः क्षेत्रम् रक्षति रक्षणम्/रक्षा रक्ष्
farmer farm protect/save

द्वारपालः गृहम् पाति पानम् पा
door keeper home protect/save

रक्षकः मण्डलम् पाति पानम् पा
sentry district/area protect/save

जनः राज्यम् पाति पानम् पा
person state protect/save

ईश्वरः विश्वम् पाति पानम् पा
lord world protect/save

सैनिकः देशम् पाति पानम् पा
soldier country protect/save

अमरः अमृतम् पिबति पानम् पा
god nectar drink

सुरः पीयूषम् पिबति पानम् पा
god nectar drink

देवः सोमरसम् पिबति पानम् पा
god soma juice drink

इन्द्रः जलम् वर्षति वर्षणम्/वर्षा वर्ष्
king of gods water shower

रामः
वसति वसनम्/वासः/वसिः वस्


dwell

लक्ष्मणः
उपविशति उपदेशः/उपदेशनम् उप+दिश्


sit

सीता
तिष्ठति
स्था


stop/stay

रमणी
व्रीड्यति व्रीडनम्/व्रीडा व्रीड्
girl
shy

पावकः आहुतिम् नयति नयनम् नी
fire offering carry

भृत्यः भारम् वहति वहनम् वह्
servant weight carry

पर्णम्
पतति पतनम्/पातः पत्
leaf
fall

रामः सीताम् वदति वदनम्/वादः वद्


speak

आनन्दः
भवति भवनम् भू
joy
is/happen

अग्निः काष्ठम् दहति दहनम्/दाहः दह्
fire wood burn

धेनुः
चरति चरणम् चर्
cow
walk

यानम्
चलति चलनम् चल्
vehicle
move/walk

माणवकः वाक्यम् भणति भणनम् भण्
chap/boy sentence talk/speak

चैत्रः विनोदम् गदति गदनम् गद्

joke talk/speak

ढक्का
नदति नादः नद्
drum
inarticulate sound

शिवः ढक्काम् नदति नादः नद्

drum play

भक्तः भक्तिम् इच्छति एषणम्/इच्छा इष्
devotee devotion wish/want

शिष्यः गुरुम् पृच्छति पृच्छा पृच्छ्
disciple master ask

योगी देहम् मुञ्चति मोचनम्/मोक्षः मुञ्च्

body leave/release

तापसः तपोवनम् विशति वेशनम्/वेशः विश्
ascetic forest for austerities enter

भगवान् विश्वम् सृजति
सृज्
lord world create/abandon

अर्चकः विग्रहम् स्पृशति
स्पृश्
worshipper image touch

याज्ञिकः यागम् यजति यजनम्/यागः यज्
worshipper sacrifice worship

अश्वः
धावति धावनम् धाव्
horse
run

रामः रावणम् जयति जयः जि


conquer/win over

रावणः सीताम् हरति
हृ


take away

इन्द्रजित् शक्तिम् क्षिपति क्षेपणम्/क्षेपः क्षिप्


throw

राक्षसः जनान् तुदति तोदनम् तुद्
demon people inflict pain

गुरुः शिष्यम् उपदिशति उपदेशः/उपदेशनम् उप+दिश्
master disciple advice

कृषीवलः वृक्षान् सिञ्चति
सिञ्च्
farmer trees sprinkle

बुद्धिः
क्षयति क्षयः क्षि
brain/intellect
waste away/decrease/reduce

मतिः
क्षयति क्षयः क्षि
brain/intellect
waste away/decrease/reduce

औषधम् ज्वरम् क्षयति क्षयः क्षि
medicine fever waste away/decrease/reduce

जलम्
द्रवति द्रवणम् द्रव्
water
to wet

वृक्षः
रोहति रोहणम् रुह्
tree
grow/sprout

सीता रामम् आह्वयति आह्वानम् आ+ह्वे


call

देवदत्तः वेदार्थम् अधिगच्छति अधिगमनम् अधि+गम्

meaning of the Veda get

वत्सः धेनुम् अनुसरति अनुसरणम् अनु+सृ
calf cow follow

बालकः जननीम् अनुगच्छति अनुगमनम् अनु+गम्
kid mother follow

युवकः नदीम् तरति तरणम् तृ
youth river sail/cross over

इन्द्रः नाकात् अवतरति अवतरणम् अव+तृ
king of gods heaven come down

प्रवशी यानम् आरोहति आरोहनम् आ+रुह्
traveller vehicle climb up/ascend

जनः यानात् अवरोहति अवरोहनम् अव+रुह्
person vehicle climb down/descend

रविः आकाशे उद्गच्छति उद्गमनम् उद्+गम्
sun sky rise

रागः
उपगच्छति अपगमनम् अप+गम्
attachment
approach/go near

क्लान्तः पर्वते सीदति सदनम्/सादः सद्
emaciated/tired mountain sit/sink

श्रान्तः मार्गे निषीदति निषादः नि+सद्
emaciated/tired way/road sit down

शिशुः शिवम् ध्यायति ध्यानम् ध्यै
kid
meditate

कविः गीताम् गायति गानम् गै
poet
sing

जनः ईश्वरम् पूजयति पूजनम्/पूजा पूज्
person Lord worship

नृपः शठान् दण्डयति दण्डः/दण्डनम् दण्ड
king rascal fine

रामः अश्वम् आरोहति आरोहनम् आ+रुह्

horse climb up/ascend

व्याघ्रः मासम् भक्षयति भक्षणम् भक्ष
tiger meat eat

हरिः हस्तौ क्षालयति क्षालनम् क्षाल्

hands wash

योधः शरान् क्षिपति क्षेपणम्/क्षेपः क्षिप्
worrier arrows throw

स्तेनः धान्यम् चोरयति चुरणम् चुर्
thief grain steal

बुधः मोक्षम् इच्छति एषणम्/इच्छा इष्
wise liberation wish/want

व्याधिः रुग्णम् पीडयति पीडनम्/पीडा पीड
disease patient cause pain/torment

कविः बुधम् शंसति शंसनम्/शंसा शंस्
poet wise praise

रामः जनकम् सान्त्वयति
सान्त्व्


console

छात्रः पुस्तकम् मृग्यति मार्गणम् मृग्
student book look for/search

स्वर्णकारः सुवर्णम् तोलयति तोलनम्/तोलः तुल्
goldsmith gold weigh/measure

भिक्षुः ग्रामान् अटति अटनम् अट्
begger villages walk/wander

व्रती फलानि भक्षयति भक्षणम् भक्ष
resolved fruits eat

सुन्दरी कमलानि पश्यति दर्शनम् दृश्
beautiful woman lotus see

किङ्करः भारम् वहति वहनम् वह्
servant weight carry

जनः प्रज्ञान् वर्णयति वर्णनम्/वर्णना वर्ण्
person wise praise

अश्वः तृणानि भक्षयति भक्षणम् भक्ष
horse grass eat

यतिः देहम् मुञ्चति मोचनम्/मोक्षः मुञ्च्
mendicant body give up/ leave

देवः गृहम् प्रविशति प्रवेशः प्र+विश्
god home enter

पुरुषः बिडालम् ताडयति ताडनम् ताड्
person cat beat/spank

वायसः बलिम् भक्षयति भक्षणम् भक्ष
crow
eat

नृपतिः अरिम् जयति जयः जि
king foe/enemy overcome/win over

मेघः जलम् सिञ्चति
सिञ्च्
cloud
sprinkle

कमलम् अलीन् प्रीणयति प्रीणनम् प्री
lotus bee please/propitiate

रामः रविम् नमति नमनम् नम्

sun salute/bow down

नरः पाणिम् प्रक्षालयति प्रक्षालनम् प्र+क्षाल्
person hand wash/clean

नदी उदधिम् गच्छति गमनम् गम्
river sea go

अहम् ऋषिम् नमामि नमनम् नम्
I seer salute/bow down

भिक्षुकः व्रीहीन् उञ्छति उञ्छनम् उञ्छ्
begger rice/grain collect from the useless farm

सूदः अन्नम् पचति पचनम्/पाकः पच्
cook food cook

अनलः वनानि दहति दहनम्/दाहः दह्
fire forest burn

नृपः नरान् रक्षति रक्षणम्/रक्षा रक्ष्
king man protect/save

बालः पाठम् पठति पठनम्/पाठः पठ्
kid lesson read/study

बालाः
क्रीडन्ति क्रीडनम्/क्रीडा क्रीड्
kid
play

अजः
चरति चरणम् चर्
goat
move/walk

रामः
जयति जयः जि


conquer/win over

गोपः धेनुम् नयति नयनम् नी
cowherd cow carry

चोरः धनम् हरति
हृ
thief money take away

रमणी पुष्पाणि पश्यति दर्शनम् दृश्
woman flower see

शिवः विषम् पिबति पानम् पा

poison drink

आचार्यः पुस्तकम् यच्छति दानम् दा
teacher book give

पौराः कार्यालयम् गच्छन्ति गमनम् गम्
citizen office go

द्रोणपुत्रः ब्रह्मास्त्रम् क्षिपति क्षेपणम्/क्षेपः क्षिप्


throw

हरिः पापम् हरति
हृ

sin take away

रामः राक्षसान् संहरति
सम्+हृ

demon kill

स्तेनः सम्पत्तिम् अपहरति अपहरणम् अप+हृ
thief wealth take away

दुर्गा विपत्तिम् अपहरति अपहरणम् अप+हृ

calamity take away

गणेशः समृद्धिम् ददाति दानम् दा

wealth give

नीचाः कलहम् इच्छन्ति एषणम्/इच्छा इष्
mean quarrel wish/want

गर्विताः वादम् इच्छन्ति एषणम्/इच्छा इष्
arrogant dispute wish/want

भृत्यः जलम् आहरति आहरणम् आ+हृ
servant water bring

आचार्यः ग्रामे निवसति निवासः नि+वस्
teacher village dwell

निषादः बाणम् मुञ्चति मोचनम्/मोक्षः मुञ्च्
hunter arrow release

वैद्यः रुग्णम् स्पृशति
स्पृश्
doctor patient touch

मनुः धर्मम् उपदिशति उपदेशः/उपदेशनम् उप+दिश्

religion order/teach

भक्तः इष्टदेवम् भजति भजनम् भज्
devotee selected god worship

स्तेनः रत्नम् चोरयति चुरणम् चुर्
thief jewel steal

पण्डितः गुणान् वर्णयति वर्णनम्/वर्णना वर्ण्
savant quality describe skilfully

पितामही कथाम् कथयति कथनम्/कथा कथ
grandmother stoy tell/narrate

मूर्खः नक्षत्राणि गणयति गणनम्/गणना गण
fool star count/consider

वणिक् रुप्यकाणि गणयति गणनम्/गणना गण
businessman money count/consider

रक्षकः दस्युम् ताडयति ताडनम् ताड्
police thief beat/spank

नर्तकः भूषणानि धरति धरणम् धृ
dancer article wear

दुर्जनः सज्जनम् पीडयति पीडनम्/पीडा पीड्
bad person gentleman tease/torment

वीरः
तुष्यति

brave
become happy

फलम्
नश्यति

fruit
perish

नटराजः
नृत्यति



dance

धार्मिकः
जीवति

religious person
live

No comments:

Post a Comment