Sunday, 3 March 2013

Lesson - यदा - तदा

यदा कृषीवलः बीजानि वपति तदा सारमेयः क्षेत्रम् रक्षति

farmer seed sow
dog farm protect
यदा कृषकः निद्राम् करोति तदा शुनकः सस्यम् पाति

farmer sleep do
dog paddy protect
यदा अन्धकारः सूर्योदये नश्यति तदा सर्पः मण्डूकान् भक्षयति

darkness dawn vanish
snake frog eat
यदा सूर्यः अन्धकारम् नाशयति तदा वृक्षः प्राणवायुम् उत्सृजति

sun darkness destroy
tree oxygen produce
यदा ऋषिः अग्निम् प्रशंसति तदा अग्निः कृपाम् करोति

Vedic seer fire extol
fire grace do
यदा सूर्यः
उदेति तदा पद्मम्
स्फुटति

sun
rise
lotus
bloom
यदा बालकः जलम् पिबति तदा पिपासा शान्ता भवति

kid water drink
thirst calm
यदा छात्रः परीक्षाम् लिखति तदा सः उत्तरम् विस्मरति

student exam write
he answer forget
यदा रामः वनम् गच्छति तदा सीता वनम् गच्छति


forest go

forest go
यदा रामः रावणम् मारयति तदा विभीषणः दुःखम् प्राप्नोति



kill

sorrow get
यदा रामः स्वर्णमृगम् अनुधावति तदा रावणः सीताम् अपहरति


golden deer run after


take away
यदा अर्चकः पूजाम् अनुतिष्ठति तदा सः ध्यानम् करोति

worshipper worship do
he meditation do
यदा गोपिकाः जलक्रीडाम् कुर्वन्ति तदा कृष्णः वस्त्राणि अपहरति


Water-sport do

clothe take away
यदा चित्तम् शुद्धम् भवति तदा आत्मज्ञानम्
भवति

mind pure become
Self-knowledge
take place
यदा मानसम् एकाग्रम् भवति तदा समाधिः
भवति

mind concetrated become
trance
become
यदा धर्मग्लानिः
भवति तदा भगवान् आत्मानम् सृजति

downfall of religion
take place
Lord oneself manifest
यदा अधर्मः
वर्धते तदा भगवान्
अवतरति

unrighteousness
increase
Lord
come down
यदा कुरुक्षेत्रे शब्दः भवति तदा धृतराष्ट्रः सञ्जयम् पृच्छति

Field of Kuru sound become


ask
यदा सञ्जयः युद्धम् पश्यति तदा सः धृतराष्ट्रम् वदति


war see
he
speak
यदा दुर्योधनः पाण्डानीकम् पश्यति तदा सः आचार्यम् उपसंगच्छति


army of Pandavas' see
he teacher go near
यदा दुर्योधनः आचार्यम् उपगच्छति तदा सः वचनम् ब्रवीति


teacher go near
he sentence speak
यदा भीष्मः शङ्खम् नदति तदा कृष्णः शङ्खम् नदति


Conch-shell blow

Conch-shell blow
यदा कृष्णः शङ्खम् नदति तदा अर्जुनः शङ्खम् नदति


Conch-shell blow

Conch-shell blow
यदा पार्थः कौरवान् पश्यति तदा सः कृष्णम् आह



see
he
speak
यदा कृष्णः रथम् स्थापयति तदा सः अर्जुनम् वदति


chariot place
he
speak
यदा पार्थः आचार्यान् पश्यति तदा सः शोकम् करोति


teacher see
he sorrow do
यदा अर्जुनः शोकम् करोति तदा कृष्णः अर्जुनम् वदति


sorrow do


speak

3 comments:

  1. egulo download kora jacche na keno?

    ReplyDelete
    Replies
    1. select, copy and paste in your word or excel file. there is no other provision for downloading

      Delete
  2. plz visit my blog
    http://bhajanlyricssagar.blogspot.in/

    ReplyDelete