Sunday, 3 March 2013



Lesson - सुन्दरः रामः
What is expected from the lesson given in the table? 


On should read every line at least 5 times. The intention is give the paradigm(the forms) of various words in song format so that the paradigms will get memorized and at the same time the forms as they are used in a sentence, the utility of the forms also will be grasped by the reader. 

How is the lesson arranged?

The words ending in अ, आ, इ, ई, उ, ऋ, हल् are chosen and presented in that order. Moreover, bold column should be paid attention to. 
The words used for which the various forms are introduced are mentioned at the end of the row along with the gender of the word and its meaning as well.

Table1





षष्ठीप्रथमाद्वितीयाक्रियापदम्



सुन्दरः रामःकाशीम्गच्छतिराम(पुं)

रामस्यअम्बाकाशीम्गच्छतिअम्बा(स्त्री)mother
রামেরমাকাশীযাচ্ছেন


अम्बायाःज्ञातिःकाशीम्गच्छतिज्ञाति(स्त्री)relative
ज्ञातेःभगिनीकाशीम्गच्छतिभगिनी(स्त्री)sister
भगिन्याःसूनुःकाशीम्गच्छतिसूनु (पुं)son
सूनोःमाताकाशीम्गच्छतिमातृ (स्त्री)mother
मातुःसुहृद्काशीम्गच्छतिसुहृद् (पुं)friend
सुहृदःकपिःकाशीम्गच्छतिकपिः(पुं)monkey
Table2





षष्ठीतृतीयाप्रथमाक्रियापदम्



सुन्दरेण रामेणपूजाक्रियतेराम(पुं)

रामस्यअम्बयापूजाक्रियतेअम्बा(स्त्री)mother
রামেরমায়েরদ্বারাপূজাকরা হচ্ছে

अम्बायाःज्ञात्यापूजाक्रियतेज्ञाति(स्त्री)relative
ज्ञातेःभगिन्यापूजाक्रियतेभगिनी(स्त्री)sister
भगिन्याःबन्धुनापूजाक्रियतेबन्धु (पुं)friend
बन्धोःमात्रापूजाक्रियतेमातृ (स्त्री)mother
मातुःसुहृदापूजाक्रियतेसुहृद् (पुं)friend
सुहृदःकपिनापूजाक्रियते


Table3





षष्ठीचतुर्थीप्रथमाक्रियापदम्



सुन्दराय रामायपूजारोचतेराम(पुं)

रामस्यअम्बायैपूजारोचतेअम्बा(स्त्री)mother
রামেরমাকেপূজাভাল লাগে


अम्बायाःज्ञातयेपूजारोचतेज्ञाति(स्त्री)relative
ज्ञातेःभगिन्यैपूजारोचतेभगिनी(स्त्री)sister
भगिन्याःबन्धवेपूजारोचतेबन्धु (पुं)friend
बन्धोःमात्रेपूजारोचतेमातृ (स्त्री)mother
मातुःसुहृदेपूजारोचतेसुहृद् (पुं)friend
Table4





षष्ठीप्रथमापञ्चमीक्रियापदम्



सुन्दरः रामःग्रामात्आयातिग्राम(पुं)village
रामस्यअम्बागयायाःआयातिगया(स्त्री)

রামেরমাগয়াথেকেআসছেন


अम्बायाःज्ञातिःभूमेःआयातिभूमि(स्त्री)floor
ज्ञातेःभगिनीनद्याःआयातिनदी(स्त्री)river
भगिन्याःबन्धुःहरेःआयातिहरि(पुं)

बन्धोःमाताभ्रातुःआयातिभ्रातृ (पुं)brother
मातुःसुहृद्सुहृदःआयातिसुहृद् (पुं)friend
Table5





षष्ठीसप्तमीप्रथमाक्रियापदम्



सुन्दरे रामेउदकम्पततिराम(पुं)

रामस्यअम्बायाम्उदकम्पततिअम्बा(स्त्री)mother
রামেরমায়েজলপড়ছে


अम्बायाःज्ञातौउदकम्पततिज्ञाति(स्त्री)relative
ज्ञातेःभगिन्याम्उदकम्पततिभगिनी(स्त्री)sister
भगिन्याःबन्धौउदकम्पततिबन्धु (पुं)friend
बन्धोःमातरिउदकम्पततिमातृ (स्त्री)mother
मातुःसुहृदिउदकम्पततिसुहृद् (पुं)friend
Table6





षष्ठीप्रथमासप्तमीक्रियापदम्



सुन्दरो रामःग्रामेवसतिग्राम(पुं)village
रामस्यअम्बागयायाम्वसतिगया(स्त्री)

রামেরমাগয়ায়থাকেন


अम्बायाःज्ञातिःभूमौवसतिभूमि(स्त्री)land
ज्ञातेःभगिनीकाश्याम्वसतिकाशी(स्त्री)

भगिन्याःबन्धुःवास्तौवसतिवास्तु(पुंनपुं)building
बन्धोःमातापितरिवसतिपितृ (पुं)father
मातुःसुहृद्जगतिवसतिजगत्(नपुं)world

1 comment:

  1. word a sanskrit bhasa lekhar jonno ki font bebohar korbo janale upokrito hobo. ami sanskrit 2003 download kore dekhchi kaj hocchena.

    ReplyDelete